B 322-16 Vāsavadattā
Manuscript culture infobox
Filmed in: B 322/16
Title: Vāsavadattā
Dimensions: 29.1 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1697
Remarks:
Reel No. B 322-16
Title Vāsavadattā
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.1 x 10.5 cm
Folios 16
Lines per Folio 8
Foliation figures in both margins of the verso
Place of Deposit NAK
Accession No. 1/1697
Manuscript Features
Only fols. 1-19 are preserved.
Excerpts
Beginning
śrīgaṇeśāya nama⁅⁅ḥ⁆⁆
karabadarasadṛśam akhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ
paśyaṃti sūkṣmamatayaḥ sā jayati srasvatī devī
khiślo(!) si muṃca śailaṃ bibhṛmo vayam iti vadatsu śithilabhujaḥ
bharabhugnavitatabāhuṣu gopeṣu hasan harir jayati 2
kaṭhi(!)taradāmaveṣṭanalekhāsaṃdehadāyino yasya
rājanti valivibhaṃgāḥ sa pātu dāmodaro bhavataḥ 3
(fol. 1v1–3)
End
anaṃtaram aho rūpanirmāṇakauśalaṃ prajāpate manye svakīyasyaiva naipuṇyasya darśanotsukamanasā kamalabhuvājagatraya(!)samavāyirūpaparamāṇūn ādāya viracito yaṃ katham anyathāsya kāntiviśeṣa īdṛśo bhavati pṛthaiva damayantī nalasya kṛte vanavāsavaisamam avāpa
(fol. 16v5–7)
Microfilm Details
Reel No. B 322/16
Date of Filming 14-07-1972
Exposures 22
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 08-02-2010