B 322-16 Vāsavadattā

Manuscript culture infobox

Filmed in: B 322/16
Title: Vāsavadattā
Dimensions: 29.1 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. B 322-16

Title Vāsavadattā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.1 x 10.5 cm

Folios 16

Lines per Folio 8

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Only fols. 1-19 are preserved.

Excerpts

Beginning

śrīgaṇeśāya nama⁅⁅ḥ⁆⁆

karabadarasadṛśam akhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ

paśyaṃti sūkṣmamatayaḥ sā jayati srasvatī devī

khiślo(!) si muṃca śailaṃ bibhṛmo vayam iti vadatsu śithilabhujaḥ

bharabhugnavitatabāhuṣu gopeṣu hasan harir jayati 2

kaṭhi(!)taradāmaveṣṭanalekhāsaṃdehadāyino yasya

rājanti valivibhaṃgāḥ sa pātu dāmodaro bhavataḥ 3

(fol. 1v1–3)


End

anaṃtaram aho rūpanirmāṇakauśalaṃ prajāpate manye svakīyasyaiva naipuṇyasya darśanotsukamanasā kamalabhuvājagatraya(!)samavāyirūpaparamāṇūn ādāya viracito yaṃ katham anyathāsya kāntiviśeṣa īdṛśo bhavati pṛthaiva damayantī nalasya kṛte vanavāsavaisamam avāpa

(fol. 16v5–7)

Microfilm Details

Reel No. B 322/16

Date of Filming 14-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 08-02-2010